B 147-1 (Śrīmat)Tantrasāra

Manuscript culture infobox

Filmed in: B 147/1
Title: (Śrīmat)Tantrasāra
Dimensions: 16.5 x 8 cm x 43 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/1970
Remarks:

Reel No. B 147/1

Inventory No. 75365

Title Tantrasāra

Remarks

Author Śrīmadānaṃdatīrtha Bhagavatpādācārya

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 16.5 x 8.0 cm

Binding Hole

Folios 43

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation taṃ. sā. and in the lower right-hand margin

Scribe Lambodara Bhaṭṭa

Place of Deposit NAK

Accession No. 5/1970

Manuscript Features

Excerpts

Beginning

śrīgurubhyo namaḥ

jayaty abjabhaveśeṃdravaṃditaḥ kamalāpatiḥ ||
anaṃtavibhavānaṃdaśaktijñānādisadguṇaḥ || 1 ||

vidhiṃ vidhāya sargādau tena pṛṣṭo [ʼ]bjalocanaḥ ||
āha devo ramotsaṃgavilasatpādapallavaḥ || 2 ||

aham eko [ʼ]khilaguṇo vācakaḥ paṇavo mama ||
akārādyatiśāṃtāṃtaḥ so [ʼ]yam aṣṭākṣaro mataḥ || 3 ||

sa viśvataijasaḥ(!)prājñaturīyātmāṃtarātmanāṃ ||
paramātmajñānātmayujāṃ madrūpāṇāṃ ca vācakaḥ || 4 ||

tadrūpabhedāḥ paṃcāśan mūrtayo mama cāparāḥ ||
paṃcāśādvarṇavācyās tā varṇās tārārṇabeditāḥ || 5 || (fol. 1v1–8)

End

yasya trīṇy uditāni vedavacane rūpāṇi divyāny alaṃ
vaṭtaddarśatam ittham eva nihitaṃ devasya bhargo mahat ||
vāyo rāmavaconayaṃ prathamakaṃ pṛkṣo dvitīyaṃ vapur
madhvo yat tu tṛtīyam etad amunā graṃthaḥ kṛtaḥ keśave || 85 ||

aśeṣadoṣojjhitapūrṇasadguṇaṃ
sadā viśeṣopaguṇoparūpaṃ ||
namāmi nārāyaṇam apratīpaṃ
sadā dvijebhyaḥ priyam ādareṇa || 86 || (fol. 43r6–43v4)

Colophon

iti śrīmadānaṃdatīrthabhagavatpādācāryaviracite śrīmattaṃtrasāre caturtho [ʼ]dhyāyaḥ samāptaḥ ||    ||    ||
kāśmīrī(!)bhaṭṭalaṃbodareṇa likhitam ||    ||    || ❁ || ❁ || ❁ ||    ||    || ❁ || ❁ ||    ||    || (fol. 43v4–7)

Microfilm Details

Reel No. B 147/1

Date of Filming 02-11-1971

Exposures 47

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 3v–4r

Catalogued by BK

Date 03-06-2008